2021-07-28

आषाढः-04-20,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣कर्कटः-पुष्यः-04-13🌌🌞◢◣नभः-05-06🪐🌞बुधः

  • Indian civil date: 1943-05-06, Islamic: 1442-12-18 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►26:48*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:43; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — अतिगण्डः►20:13; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवः►14:32; तैतिलः►26:48*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.24° → 4.08°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (155.12° → 156.18°), शुक्रः (-32.01° → -32.25°), मङ्गलः (-23.68° → -23.35°), शनैश्चरः (174.60° → 175.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:15🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—09:31; चन्द्रोदयः—21:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—12:15-13:49; यमघण्टः—07:31-09:06; गुलिककालः—10:40-12:15

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्