2021-07-29

आषाढः-04-21,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कर्कटः-पुष्यः-04-14🌌🌞◢◣नभः-05-07🪐🌞गुरुः

  • Indian civil date: 1943-05-07, Islamic: 1442-12-19 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►27:54*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►12:00; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सुकर्म►19:57; धृतिः►
  • २|🌛-🌞|करणम् — गरः►15:16; वणिजः►27:54*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.08° → 2.93°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-23.35° → -23.02°), गुरुः (156.18° → 157.25°), शुक्रः (-32.25° → -32.49°), शनैश्चरः (175.63° → 176.66°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:15🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—10:20; चन्द्रोदयः—22:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—13:49-15:24; यमघण्टः—05:57-07:31; गुलिककालः—09:06-10:40

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्