2021-08-03

आषाढः-04-25,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-आश्रेषा-04-19🌌🌞◢◣नभः-05-12🪐🌞मङ्गलः

  • Indian civil date: 1943-05-12, Islamic: 1442-12-24 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►13:00; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►25:41*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — ध्रुवः►24:01*; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►13:00; बवः►26:11*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.60° → -2.69°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-179.22° → -178.18°), मङ्गलः (-21.70° → -21.38°), गुरुः (161.53° → 162.61°), शुक्रः (-33.45° → -33.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:15🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—14:23; चन्द्रोदयः—02:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:23-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:20-15:10; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—15:23-16:57; यमघण्टः—09:06-10:40; गुलिककालः—12:15-13:49

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • तिरुप्पाणाऴ्वार् तिरुनक्षत्तिरम्

तिरुप्पाणाऴ्वार् तिरुनक्षत्तिरम्

Observed on Rohiṇī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details