2021-08-04

आषाढः-04-26,वृषभः-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-20🌌🌞◢◣नभः-05-13🪐🌞बुधः

  • Indian civil date: 1943-05-13, Islamic: 1442-12-25 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:17; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:22*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — व्याघातः►24:46*; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►15:17; कौलवः►28:17*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.69° → -3.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-21.38° → -21.05°), शनैश्चरः (-178.18° → -177.15°), गुरुः (162.61° → 163.68°), शुक्रः (-33.68° → -33.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:14🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—15:13; चन्द्रोदयः—02:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:49; अपराह्णः—15:23-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:20-15:10; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—12:14-13:49; यमघण्टः—07:32-09:06; गुलिककालः—10:40-12:14

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • देवी-पर्व-४, सर्व-कामिका-एकादशी, हरिवासरः

देवी-पर्व-४

Observed on Kṛṣṇa-Dvādaśī tithi of Āṣāḍhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

हरिवासरः

  • →21:48

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

सर्व-कामिका-एकादशी

The Krishna-paksha Ekadashi of āṣāḍha month is known as kāmikā-ekādaśī.

Details