2021-08-05

आषाढः-04-27,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-21🌌🌞◢◣नभः-05-14🪐🌞गुरुः

  • Indian civil date: 1943-05-14, Islamic: 1442-12-26 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:09; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — हर्षणः►25:08*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►17:09; गरः►29:53*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-3.77° → -4.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-177.15° → -176.12°), शुक्रः (-33.92° → -34.15°), मङ्गलः (-21.05° → -20.72°), गुरुः (163.68° → 164.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:14🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—16:04; चन्द्रोदयः—03:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:22-16:56; सायाह्नः—18:31-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:20-15:10; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—13:48-15:22; यमघण्टः—05:58-07:32; गुलिककालः—09:06-10:40

  • शूलम्—दक्षिणा दिक् (►14:20); परिहारः–तैलम्

उत्सवाः

  • कूऱ्ऱुव नायऩार् (३८) गुरुपूजै, कृष्णदेवराय-पट्टाभिषेकः #५१२, प्रदोष-व्रतम्, राम-मन्दिर-भूमि-पूजा #१

कृष्णदेवराय-पट्टाभिषेकः #५१२

Event occured on 1509-08-05 (gregorian). Julian date was converted to Gregorian in this reckoning. kRShNAShTamI (bhAdrapada-kRShNa likely) kRShNadevarAya coronated. https://twitter.com/i/moments/890055413374173186

Details

कूऱ्ऱुव नायऩार् (३८) गुरुपूजै

Observed on Ārdrā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 18:31→19:16

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

राम-मन्दिर-भूमि-पूजा #१

Event occured on 2020-08-05 (gregorian). bhUmipUjana for rAma mandir reconstruction at ayodhya.

Details