2021-08-06

आषाढः-04-28,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-22🌌🌞◢◣नभः-05-15🪐🌞शुक्रः

  • Indian civil date: 1943-05-15, Islamic: 1442-12-27 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►18:28; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►06:35; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वज्रम्►25:04*; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►18:28; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.82° → -5.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-176.12° → -175.09°), शुक्रः (-34.15° → -34.38°), मङ्गलः (-20.72° → -20.39°), गुरुः (164.76° → 165.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:14🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—16:53; चन्द्रोदयः—04:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:22-16:56; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:20-15:10; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—10:40-12:14; यमघण्टः—15:22-16:56; गुलिककालः—07:32-09:06

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः

आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details