2021-08-09

श्रावणः-05-01,कर्कटः-आश्रेषा🌛🌌◢◣कर्कटः-आश्रेषा-04-25🌌🌞◢◣नभः-05-18🪐🌞सोमः

  • Indian civil date: 1943-05-18, Islamic: 1442-12-30 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►18:56; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►09:48; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वरीयान्►22:10; परिघः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►07:12; बवः►18:56; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.85° → -8.81°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-34.84° → -35.07°), गुरुः (168.01° → 169.10°), मङ्गलः (-19.73° → -19.41°), शनैश्चरः (-173.02° → -171.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:14🌞️-18:29🌇
  • 🌛चन्द्रोदयः—06:23; चन्द्रास्तमयः—19:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:21-16:55; सायाह्नः—18:29-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:19-15:09; सायाह्नः-मु॰2—16:49-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—07:33-09:06; यमघण्टः—10:40-12:14; गुलिककालः—13:48-15:21

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • ककोरि-लुण्ठनम् #९६, काञ्ची ४१ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती २ आराधना #१०७२, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची ४१ जगद्गुरु श्री-गङ्गाधरेन्द्र सरस्वती २ आराधना #१०७२

Observed on Śukla-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4051 (Kali era).
Appanna, son of Umeśabhaṭṭa, on the banks of river Bhīmā, engrossed in Śrīvidyā became preceptor after initiation and remained in KāmakoṭiPīṭha adorning the Śāradāpīṭhikā for thirty-five years. The noble Gaṅgādhara attained siddhi on the pratipad (first day) of bright fortnight in the month Śravaṇa of the year Saumya.

अप्पण्णाख्य उमेशभट्टतनयो भीमातटीसम्भवः श्रीविद्यानिरतः श्रितो गुरुपदं श्रीकामकोटीमठे।
पञ्चत्रिंशतम् अध्युवास शरदः श्रीशारदापीठिकां सौम्यः सौम्यनभस्सितप्रतिपदि प्रेयाय गङ्गाधरः॥८४॥
—पुण्यश्लोकमञ्जरी

Details

ककोरि-लुण्ठनम् #९६

Event occured on 1925-08-09 (gregorian). On 9 August 1925, the Train travelling from Shahjahanpur to Luckno was approaching the town of Kakori, when one of the revolutionaries pulled the emergency chain to stop the train and looted 3 bags with 8k rupees (allegedly belonging to the Indians and was being transferred to the British government treasury). One passenger was accidentally killed.

Their leaders Ram Prasad Bismil and Ashfaqullah Khan were arrested later and killed. While in jail, the prisoners went on hunger strikes refusing to be treated like other criminals. There were widespread protests and failed clemency petitions.

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details