2021-08-10

श्रावणः-05-02,सिंहः-मघा🌛🌌◢◣कर्कटः-आश्रेषा-04-26🌌🌞◢◣नभः-05-19🪐🌞मङ्गलः

  • Indian civil date: 1943-05-19, Islamic: 1443-01-01 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►18:06; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — मघा►09:50; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — परिघः►20:25; शिवः►
  • २|🌛-🌞|करणम् — बालवः►06:34; कौलवः►18:06; तैतिलः►29:32*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.81° → -9.75°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-19.41° → -19.08°), गुरुः (169.10° → 170.18°), शुक्रः (-35.07° → -35.30°), शनैश्चरः (-171.99° → -170.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:14🌞️-18:28🌇
  • 🌛चन्द्रोदयः—07:16; चन्द्रास्तमयः—19:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:47; अपराह्णः—15:21-16:55; सायाह्नः—18:28-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:19-15:09; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—15:21-16:55; यमघण्टः—09:06-10:40; गुलिककालः—12:14-13:47

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, नोयाखाली-हत्या #७५, मनोरथ-द्वितीया, सत्यनारायण-जयन्ती

चन्द्र-दर्शनम्

  • 18:28→19:14

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). VasudevaPooja, ChandraArghya, Naktam

Details

नोयाखाली-हत्या #७५

Event occured on 1946-08-10 (gregorian). The massacre of the Hindu population in Noakhali started on 10 October, on the day of Kojagari Lakshmi Puja. It is estimated that 5,000 were killed, hundreds of Hindu women were raped and thousands of Hindu men and women were forcibly converted to Islam. Around 50,000 to 75,000 survivors were sheltered in temporary relief camps in Comilla, Chandpur, Agartala and other places. Around 50,000 Hindus remained marooned in the affected areas under the strict surveillance of the Muslims, where the administration had no say. According to Dinesh Chandra, Hindus were forced to pay subscriptions to the Muslim League and jiziyah.

Details

सत्यनारायण-जयन्ती

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Satyanarayana Swami Jayanti is celebrated in Annavaram Satya Narayana Temple, Andhra Pradesh

Details