2021-08-13

श्रावणः-05-05,कन्या-हस्तः🌛🌌◢◣कर्कटः-आश्रेषा-04-29🌌🌞◢◣नभः-05-22🪐🌞शुक्रः

  • Indian civil date: 1943-05-22, Islamic: 1443-01-04 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►13:43; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►07:57; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — साध्यः►13:41; शुभः►
  • २|🌛-🌞|करणम् — बालवः►13:43; कौलवः►24:48*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.54° → -12.40°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-18.42° → -18.09°), गुरुः (172.36° → 173.45°), शनैश्चरः (-168.89° → -167.86°), शुक्रः (-35.75° → -35.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:13🌞️-18:27🌇
  • 🌛चन्द्रोदयः—09:57; चन्द्रास्तमयः—22:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:13-13:47; अपराह्णः—15:20-16:54; सायाह्नः—18:27-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:48-12:38; अपराह्णः-मु॰2—14:18-15:08; सायाह्नः-मु॰2—16:47-17:37; सायाह्नः-मु॰3—17:37-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:04-01:23

  • राहुकालः—10:40-12:13; यमघण्टः—15:20-16:54; गुलिककालः—07:33-09:06

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, कल्कि-जयन्ती, गरुड-पञ्चमी, तैत्तिरीय-उपाकर्म हस्ते, नाग-पञ्चमी, पॆरुमिऴलैक् कुऱुम्ब नायऩार् (२२) गुरुपूजै

आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details

गरुड-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). * Day Garuda brought Amrutam for Nagas

  • Day Garuda and Takshaka fought and compromise was struck with Takshaka as garland in Garuda’s neck (peace treaty :)

Details

कल्कि-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details

नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Naga Panchami; SarpaPooja (manasaDevi); Vishnu’s boon to AdiSesha that humans will worship on this day

अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः।
जनमेजयस्य यज्ञान्ते अस्तीकवचनं स्मरन्॥

Details

पॆरुमिऴलैक् कुऱुम्ब नायऩार् (२२) गुरुपूजै

Observed on Citrā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

तैत्तिरीय-उपाकर्म हस्ते

Observed on Hastaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). ###### आपस्तम्बसूत्रेषु (आर्तव)श्रवणा(पूर्व)पक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वा ऽध्यायोपाकर्म।
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते ऽन्वारब्धेषु +++(शिष्येषु)+++ काण्ड-ऋषिभ्यो जुहोति,
सदसस्पतये, सावित्र्या, ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो,
वेदाहुतीनाम् उपरिष्टात् सदसस्पतिम् इत्येके ३ परिषेचनान्तं कृत्वा

त्रीन् अनुवाकान् आदितो ऽधीयीरन् ४
प्रथमोत्तमाव् अनुवाकौ वा ५
त्र्यहम् एकाहं वा क्षम्याधीयीरन् ६
यथोपाकरणमध्यायः +++(नाम त्रीनध्यायान् अधीयीरन्, प्रथमोत्तमौ वा)+++७

Details