2021-08-20

श्रावणः-05-13,मकरः-उत्तराषाढा🌛🌌◢◣सिंहः-मघा-05-04🌌🌞◢◣नभः-05-29🪐🌞शुक्रः

  • Indian civil date: 1943-05-29, Islamic: 1443-01-11 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►20:50; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:22; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — आयुष्मान्►15:26; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►09:51; तैतिलः►20:50; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.13° → -15.80°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-37.30° → -37.52°), शनैश्चरः (-161.67° → -160.64°), बुधः (-17.04° → -17.73°), गुरुः (-180.00° → -178.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:12🌞️-18:23🌇
  • 🌛चन्द्रोदयः—16:46; चन्द्रास्तमयः—04:36(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:39; मध्याह्नः—12:12-13:45; अपराह्णः—15:18-16:50; सायाह्नः—18:23-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:44-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:02-01:21

  • राहुकालः—10:39-12:12; यमघण्टः—15:18-16:50; गुलिककालः—07:33-09:06

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • अनङ्ग-त्रयोदशी, प्रदोष-व्रतम्, राक्षसभुवन-युद्धम् #३५८, वरलक्ष्मी-व्रतम्

अनङ्ग-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

प्रदोष-व्रतम्

  • 18:23→19:10

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

राक्षसभुवन-युद्धम् #३५८

Event occured on 1663-08-20 (gregorian). Julian date was converted to Gregorian in this reckoning. While the peshvA was in a southern campaign, the Nizam (allied with Janoji Bhosale of nAgpur and Chatrapati rAmarAja of kolhApur) decided to attack, as planned by his divAn viTThala-sundara. For a change, raghunAtharAv joined mAdhavarAv. With a carrot and stick policy, jAnojI secretly returned to the peshva camp. Marathas started deserting the Nizam. mAdhavarAv had sped north and decimated the nizAm’s army on godAvarI banks.

Details

वरलक्ष्मी-व्रतम्

Details