2021-08-26

श्रावणः-05-19,मीनः-रेवती🌛🌌◢◣सिंहः-मघा-05-10🌌🌞◢◣नभस्यः-06-04🪐🌞गुरुः

  • Indian civil date: 1943-06-04, Islamic: 1443-01-17 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►17:14; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रेवती►22:26; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — गण्डः►29:20*; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवः►17:14; कौलवः►29:57*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-14.17° → -13.84°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-173.43° → -172.34°), बुधः (-20.81° → -21.36°), शनैश्चरः (-155.49° → -154.46°), शुक्रः (-38.57° → -38.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:10🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—09:00; चन्द्रोदयः—21:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:38; मध्याह्नः—12:10-13:43; अपराह्णः—15:15-16:47; सायाह्नः—18:20-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:45-12:35; अपराह्णः-मु॰2—14:13-15:03; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:00-01:20

  • राहुकालः—13:43-15:15; यमघण्टः—06:01-07:33; गुलिककालः—09:05-10:38

  • शूलम्—दक्षिणा दिक् (►14:13); परिहारः–तैलम्