2021-08-29

श्रावणः-05-22,मेषः-कृत्तिका🌛🌌◢◣सिंहः-मघा-05-13🌌🌞◢◣नभस्यः-06-07🪐🌞भानुः

  • Indian civil date: 1943-06-07, Islamic: 1443-01-20 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►23:25; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — ध्रुवः►06:39; व्याघातः►
  • २|🌛-🌞|करणम् — विष्टिः►10:09; बवः►23:25; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-13.18° → -12.85°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-170.15° → -169.06°), शनैश्चरः (-152.41° → -151.38°), शुक्रः (-39.19° → -39.39°), बुधः (-22.38° → -22.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:09🌞️-18:18🌇
  • 🌛चन्द्रास्तमयः—11:25; चन्द्रोदयः—23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:14-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:01; सायाह्नः-मु॰2—16:40-17:29; सायाह्नः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:20

  • राहुकालः—16:46-18:18; यमघण्टः—12:09-13:41; गुलिककालः—15:14-16:46

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, कृत्तिका-व्रतम्, बाजी-रावो जातः #३२१, भानुसप्तमी

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

बाजी-रावो जातः #३२१

Event occured on 1700-08-29 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjI rAv born

Details

भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details