2021-08-31

श्रावणः-05-24,वृषभः-रोहिणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-15🌌🌞◢◣नभस्यः-06-09🪐🌞मङ्गलः

  • Indian civil date: 1943-06-09, Islamic: 1443-01-22 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:23*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:41; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — हर्षणः►08:43; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►15:14; गरः►28:23*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.53° → -12.20°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-150.35° → -149.33°), बुधः (-23.30° → -23.73°), शुक्रः (-39.59° → -39.79°), गुरुः (-167.97° → -166.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:09🌞️-18:17🌇
  • 🌛चन्द्रास्तमयः—13:05; चन्द्रोदयः—00:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:44-12:33; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:38-17:28; सायाह्नः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:58-01:19

  • राहुकालः—15:13-16:45; यमघण्टः—09:05-10:37; गुलिककालः—12:09-13:41

  • शूलम्—उदीची दिक् (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • अरविन्द-जयन्ती, काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९५, कौमार-पूजा, चण्डिका-पूजा, नन्दोत्सवः, वरगूर् उऱियडि उत्सवम्

अरविन्द-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चण्डिका-पूजा

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९५

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3628 (Kali era).
Well-known as Śiva earlier, this Citsukhendra the governor (of the maṭh) remained in Koṅkaṇa; adorning the Preceptorship He was taking care of spiritual activities. He did not move a step from his place. This revered Preceptor ever victorious, the selfrestrained one, merged in the Supreme on the night in the month of Śravaṇa of the year Parābhava.

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदावादाय शासनम् अवर्तत कोङ्कणेषु।
आचार्य इत्यभिधया परमार्यरक्षाम् आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥
अपराभवोऽपि च पराभवे सितोऽप्यनभस्यपीह स नभस्यथासिते।
प्रशमी जगाम दशमीं च सन्नसौ नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥
—पुण्यश्लोकमञ्जरी

Details

कौमार-पूजा

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

नन्दोत्सवः

Details

वरगूर् उऱियडि उत्सवम्

Details