2021-09-01

श्रावणः-05-25,मिथुनम्-मृगशीर्षम्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-16🌌🌞◢◣नभस्यः-06-10🪐🌞बुधः

  • Indian civil date: 1943-06-10, Islamic: 1443-01-23 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:32; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वज्रम्►09:34; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:27; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-12.20° → -11.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.73° → -24.13°), शनैश्चरः (-149.33° → -148.30°), गुरुः (-166.87° → -165.78°), शुक्रः (-39.79° → -39.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:08🌞️-18:16🌇
  • 🌛चन्द्रास्तमयः—13:55; चन्द्रोदयः—01:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:36; मध्याह्नः—12:08-13:40; अपराह्णः—15:12-16:44; सायाह्नः—18:16-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:44-12:33; अपराह्णः-मु॰2—14:11-15:00; सायाह्नः-मु॰2—16:38-17:27; सायाह्नः-मु॰3—17:27-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:58-01:19

  • राहुकालः—12:08-13:40; यमघण्टः—07:33-09:05; गुलिककालः—10:36-12:08

  • शूलम्—उदीची दिक् (►12:33); परिहारः–क्षीरम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा तॊडक्कम्/कॊडियेऱ्ऱम्

Details