2021-09-02

श्रावणः-05-25,मिथुनम्-आर्द्रा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-17🌌🌞◢◣नभस्यः-06-11🪐🌞गुरुः

  • Indian civil date: 1943-06-11, Islamic: 1443-01-24 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►06:22; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:54; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — सिद्धिः►10:04; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►06:22; बवः►19:08; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-11.87° → -11.54°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-39.99° → -40.18°), शनैश्चरः (-148.30° → -147.28°), बुधः (-24.13° → -24.50°), गुरुः (-165.78° → -164.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:08🌞️-18:15🌇
  • 🌛चन्द्रास्तमयः—14:45; चन्द्रोदयः—02:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:04-10:36; मध्याह्नः—12:08-13:40; अपराह्णः—15:12-16:43; सायाह्नः—18:15-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:10-14:59; सायाह्नः-मु॰2—16:37-17:26; सायाह्नः-मु॰3—17:26-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:57-01:19

  • राहुकालः—13:40-15:12; यमघण्टः—06:01-07:33; गुलिककालः—09:04-10:36

  • शूलम्—दक्षिणा दिक् (►14:10); परिहारः–तैलम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्, व्यतीपात-श्राद्धम्

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details