2021-09-10

भाद्रपदः-06-04,तुला-चित्रा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-25🌌🌞◢◣नभस्यः-06-19🪐🌞शुक्रः

  • Indian civil date: 1943-06-19, Islamic: 1443-02-02 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►21:58; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:55; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — ब्रह्म►17:37; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►11:08; विष्टिः►21:58; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-9.25° → -8.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-157.08° → -156.00°), शनैश्चरः (-140.12° → -139.10°), बुधः (-26.34° → -26.47°), शुक्रः (-41.50° → -41.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:05🌞️-18:10🌇
  • 🌛चन्द्रोदयः—08:46; चन्द्रास्तमयः—20:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:36; अपराह्णः—15:08-16:39; सायाह्नः—18:10-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:30; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:33-17:21; सायाह्नः-मु॰3—17:21-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:54-01:16

  • राहुकालः—10:34-12:05; यमघण्टः—15:08-16:39; गुलिककालः—07:32-09:03

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्, श्रीविनायक-चतुर्थी

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्

Details

श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details