2021-09-11

भाद्रपदः-06-05,तुला-स्वाती🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-26🌌🌞◢◣नभस्यः-06-20🪐🌞शनिः

  • Indian civil date: 1943-06-20, Islamic: 1443-02-03 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►19:37; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►11:20; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — इन्द्रः►14:36; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►08:47; बालवः►19:37; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-8.92° → -8.59°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-139.10° → -138.08°), बुधः (-26.47° → -26.57°), शुक्रः (-41.68° → -41.86°), गुरुः (-156.00° → -154.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:05🌞️-18:09🌇
  • 🌛चन्द्रोदयः—09:45; चन्द्रास्तमयः—21:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:36; अपराह्णः—15:07-16:38; सायाह्नः—18:09-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:29; अपराह्णः-मु॰2—14:06-14:55; सायाह्नः-मु॰2—16:32-17:20; सायाह्नः-मु॰3—17:20-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:54-01:16

  • राहुकालः—09:03-10:34; यमघण्टः—13:36-15:07; गुलिककालः—06:01-07:32

  • शूलम्—प्राची दिक् (►09:15); परिहारः–दधि

उत्सवाः

  • ऋषि-पञ्चमी-व्रतम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्, विवेकानन्द-भाषणं चिकागोनगरे #१२८, वैधृति-श्राद्धम्

ऋषि-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 11म् नाळ्

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

विवेकानन्द-भाषणं चिकागोनगरे #१२८

Event occured on 1893-09-11 (gregorian). On this day, Vivekananda gave a brief speech representing India and Hinduism. He was initially nervous, bowed to Saraswati (the Hindu goddess of learning) and began his speech with “Sisters and brothers of America!”. At these words, Vivekananda received a two-minute standing ovation from the crowd of seven thousand.

The New York Herald noted, “Vivekananda is undoubtedly the greatest figure in the Parliament of Religions. After hearing him we feel how foolish it is to send missionaries to this learned nation”.

He spoke several more times “at receptions, the scientific section, and private homes”.

Details