2021-09-12

भाद्रपदः-06-06,वृश्चिकः-विशाखा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-27🌌🌞◢◣नभस्यः-06-21🪐🌞भानुः

  • Indian civil date: 1943-06-21, Islamic: 1443-02-04 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►17:21; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►09:47; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वैधृतिः►11:38; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►06:28; तैतिलः►17:21; गरः►28:15*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-8.59° → -8.26°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.86° → -42.03°), शनैश्चरः (-138.08° → -137.06°), बुधः (-26.57° → -26.63°), गुरुः (-154.92° → -153.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:05🌞️-18:08🌇
  • 🌛चन्द्रोदयः—10:45; चन्द्रास्तमयः—22:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:36; अपराह्णः—15:06-16:37; सायाह्नः—18:08-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:03; पूर्वाह्णः-मु॰2—11:40-12:29; अपराह्णः-मु॰2—14:06-14:54; सायाह्नः-मु॰2—16:31-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:53-01:16

  • राहुकालः—16:37-18:08; यमघण्टः—12:05-13:36; गुलिककालः—15:06-16:37

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • आवणि-ञायिऱ्ऱुक्किऴमै, कुमारिका-स्वपनम्, कुलच्चिरै नायऩार् (२१) गुरुपूजै, तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु, मन्थन-षष्ठी, ललिता-षष्ठी, षष्ठीदेवी-षष्ठी-व्रतम्, सूर्य-षष्ठी

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

षष्ठीदेवी-षष्ठी-व्रतम्

Skanda darshanam is recommended, removes sins including brahmahatya.

योऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम्।
ब्रह्महत्यादि पापैस्तु मुच्यते नात्र संशयः॥

Details

कुलच्चिरै नायऩार् (२१) गुरुपूजै

Observed on Anūrādhā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कुमारिका-स्वपनम्

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

ललिता-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मन्थन-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सूर्य-षष्ठी

Observed on Śukla-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Surya, eat Panchagavya – brings merits greater than Ashvamedha!

शुक्ले भाद्रपदे षष्ठ्यां स्नानं भास्करपूजनम्।
प्राशनं पञ्चगव्यस्य अश्वमेधफलाधिकम्॥

Details

तिरुच्चॆन्दूर् आवणित् तिरुविऴा निऱैवु

Observed on Viśākhā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details