2021-09-16

भाद्रपदः-06-10,धनुः-उत्तराषाढा🌛🌌◢◣सिंहः-उत्तरफल्गुनी-05-31🌌🌞◢◣नभस्यः-06-25🪐🌞गुरुः

  • Indian civil date: 1943-06-25, Islamic: 1443-02-08 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►09:36; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:06*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — शोभनः►22:26; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►09:36; वणिजः►20:50; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-7.28° → -6.95°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-134.02° → -133.00°), बुधः (-26.54° → -26.42°), गुरुः (-150.62° → -149.54°), शुक्रः (-42.55° → -42.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:03🌞️-18:05🌇
  • 🌛चन्द्रोदयः—14:40; चन्द्रास्तमयः—02:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:02-10:33; मध्याह्नः—12:03-13:34; अपराह्णः—15:04-16:35; सायाह्नः—18:05-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:39-12:27; अपराह्णः-मु॰2—14:04-14:52; सायाह्नः-मु॰2—16:29-17:17; सायाह्नः-मु॰3—17:17-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:52-01:15

  • राहुकालः—13:34-15:04; यमघण्टः—06:01-07:31; गुलिककालः—09:02-10:33

  • शूलम्—दक्षिणा दिक् (►14:04); परिहारः–तैलम्

उत्सवाः

  • कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः, दशावतार-व्रतम्, वितस्तोत्सवः

दशावतार-व्रतम्

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कन्या-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 00:42→00:42

Kanyā-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes/place to live.

कन्याप्रवेशे वस्त्राणां वेश्मनां दानमेव च।
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

वितस्तोत्सवः

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). This is the day when the sacred river vitastā was born. 2. nīlamata purāṇam recommends taking bath in this sacred river (Jhelum, tributary of Sindhu) for 7 consecutive days starting from this day.

यानि तीर्थानि भारतवर्षे तानि तीर्थानि काश्मीरमण्डले।
यानि तीर्थानि काश्मीरमण्डले तानि तीर्थानि वितस्तायाम्॥

Details