2021-09-17

भाद्रपदः-06-11,मकरः-श्रवणः🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-01🌌🌞◢◣नभस्यः-06-26🪐🌞शुक्रः

  • Indian civil date: 1943-06-26, Islamic: 1443-02-09 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►08:08; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►27:33*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — अतिगण्डः►20:16; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►08:08; बवः►19:29; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-6.95° → -6.62°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.42° → -26.23°), गुरुः (-149.54° → -148.47°), शुक्रः (-42.72° → -42.89°), शनैश्चरः (-133.00° → -131.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:03🌞️-18:05🌇
  • 🌛चन्द्रोदयः—15:31; चन्द्रास्तमयः—03:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:02-10:32; मध्याह्नः—12:03-13:33; अपराह्णः—15:04-16:34; सायाह्नः—18:05-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:39-12:27; अपराह्णः-मु॰2—14:03-14:52; सायाह्नः-मु॰2—16:28-17:16; सायाह्नः-मु॰3—17:16-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:51-01:14

  • राहुकालः—10:32-12:03; यमघण्टः—15:04-16:34; गुलिककालः—07:31-09:02

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • कटदानोत्सवः, भाग्यनगर-विमुक्तिः #७३, वामन-जयन्ती, विश्वकर्मा-जयन्ती, श्रवण-व्रतम्, सर्व-परिवर्तिनी-एकादशी, हरिवासरः

भाग्यनगर-विमुक्तिः #७३

Event occured on 1948-09-17 (gregorian). Operation Polo ends. The last Nizam and his armies from hell, the Razakars surrender to the Indian troops after 3 days of hostilities. Hyderabad is liberated and enters the Indian Union.

Details

हरिवासरः

  • →13:48

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कटदानोत्सवः

Observed on Śukla-Ekādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). As per Smruti-Kaustubham, one must perform daanam of mat (kaṭam) to a dharmic Vipra.

Details

सर्व-परिवर्तिनी-एकादशी

The Shukla-paksha Ekadashi of bhādrapada month is known as parivartinī-ekādaśī. Sideways turn inside sleep of Lord Vishnu midway after Shayana Ekadashi.

वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव।
पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव॥

Details

वामन-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha). Wednesday Shravana ; Vamana Jayanti; Shravana Dvadashi; Vijaya Dvadashi; Shakra Dvadashi

Details

विश्वकर्मा-जयन्ती

Observed on day 1 of Kanyā (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details