2021-09-19

भाद्रपदः-06-14,कुम्भः-शतभिषक्🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-03🌌🌞◢◣नभस्यः-06-28🪐🌞भानुः

  • Indian civil date: 1943-06-28, Islamic: 1443-02-11 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►29:28*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►27:25*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — धृतिः►16:38; शूलः►
  • २|🌛-🌞|करणम् — गरः►17:41; वणिजः►29:28*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-6.29° → -5.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.05° → -43.21°), गुरुः (-147.41° → -146.34°), बुधः (-26.00° → -25.69°), शनैश्चरः (-130.98° → -129.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:02🌞️-18:03🌇
  • 🌛चन्द्रोदयः—17:02; चन्द्रास्तमयः—05:12(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:02-10:32; मध्याह्नः—12:02-13:32; अपराह्णः—15:03-16:33; सायाह्नः—18:03-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:14-10:02; पूर्वाह्णः-मु॰2—11:38-12:26; अपराह्णः-मु॰2—14:03-14:51; सायाह्नः-मु॰2—16:27-17:15; सायाह्नः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:50-01:14

  • राहुकालः—16:33-18:03; यमघण्टः—12:02-13:32; गुलिककालः—15:03-16:33

  • शूलम्—प्रतीची दिक् (►10:50); परिहारः–गुडम्

उत्सवाः

  • अनन्त-चतुर्दशी, अनन्त-पद्मनाभ-व्रतम्, नटराजर् महाभिषेकम्, नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै

अनन्त-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Visarjan of Ganesha idols

Details

अनन्त-पद्मनाभ-व्रतम्

Observed on Śukla-Caturdaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of Ananta Padmanabha.

Details

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kanyā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

नरचिङ्गमुऩैयरैय नायऩार् (४०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kanyā (sidereal solar) month (Prātaḥ/paraviddha).

Details