2021-09-22

भाद्रपदः-06-17,मीनः-रेवती🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-06🌌🌞◢◣नभस्यः-06-31🪐🌞बुधः

  • Indian civil date: 1943-06-31, Islamic: 1443-02-14 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — वृद्धिः►13:48; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►18:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-5.31° → -4.98°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-144.22° → -143.16°), बुधः (-24.88° → -24.36°), शुक्रः (-43.53° → -43.68°), शनैश्चरः (-127.95° → -126.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:01🌞️-18:01🌇
  • 🌛चन्द्रास्तमयः—06:51; चन्द्रोदयः—19:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:01-10:31; मध्याह्नः—12:01-13:31; अपराह्णः—15:01-16:31; सायाह्नः—18:01-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:13-10:01; पूर्वाह्णः-मु॰2—11:37-12:25; अपराह्णः-मु॰2—14:01-14:49; सायाह्नः-मु॰2—16:25-17:13; सायाह्नः-मु॰3—17:13-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:49-01:13

  • राहुकालः—12:01-13:31; यमघण्टः—07:31-09:01; गुलिककालः—10:31-12:01

  • शूलम्—उदीची दिक् (►12:25); परिहारः–क्षीरम्

उत्सवाः

  • अशून्यशयन-व्रतम्, तुला-विषु-पुण्यकालः, नभस्य-मासः/वर्षऋतुः

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

नभस्य-मासः/वर्षऋतुः

  • →00:51

तुला-विषु-पुण्यकालः

  • 20:51→04:51

Tulā-Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details