2021-09-25

भाद्रपदः-06-19,मेषः-अपभरणी🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-09🌌🌞◢◣इषः-07-03🪐🌞शनिः

  • Indian civil date: 1943-07-03, Islamic: 1443-02-17 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:36; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►11:30; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — हर्षणः►14:45; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►10:36; कौलवः►23:48; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.32° → -4.00°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-43.98° → -44.13°), बुधः (-23.05° → -22.25°), शनैश्चरः (-124.93° → -123.92°), गुरुः (-141.05° → -139.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:00🌞️-17:59🌇
  • 🌛चन्द्रास्तमयः—09:18; चन्द्रोदयः—21:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:30; मध्याह्नः—12:00-13:30; अपराह्णः—14:59-16:29; सायाह्नः—17:59-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:36-12:24; अपराह्णः-मु॰2—14:00-14:48; सायाह्नः-मु॰2—16:23-17:11; सायाह्नः-मु॰3—17:11-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:48-01:12

  • राहुकालः—09:00-10:30; यमघण्टः—13:30-14:59; गुलिककालः—06:01-07:31

  • शूलम्—प्राची दिक् (►09:12); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, दिक्पाल-पूजा, पुरट्टाचि-चऩिक्किऴमै

दिक्पाल-पूजा

Observed on Kṛṣṇa-Caturthī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details