2021-09-26

भाद्रपदः-06-20,वृषभः-कृत्तिका🌛🌌◢◣कन्या-उत्तरफल्गुनी-06-10🌌🌞◢◣इषः-07-04🪐🌞भानुः

  • Indian civil date: 1943-07-04, Islamic: 1443-02-18 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►13:05; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►14:30; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►

  • 🌛+🌞योगः — वज्रम्►15:42; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:05; गरः►26:24*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-4.00° → -3.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.13° → -44.27°), बुधः (-22.25° → -21.34°), शनैश्चरः (-123.92° → -122.92°), गुरुः (-139.99° → -138.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:00🌞️-17:58🌇
  • 🌛चन्द्रास्तमयः—10:07; चन्द्रोदयः—21:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:31; साङ्गवः—09:00-10:30; मध्याह्नः—12:00-13:29; अपराह्णः—14:59-16:29; सायाह्नः—17:58-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:37; साङ्गवः-मु॰2—09:12-10:00; पूर्वाह्णः-मु॰2—11:36-12:24; अपराह्णः-मु॰2—13:59-14:47; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:13; मध्यरात्रिः—22:47-01:12

  • राहुकालः—16:29-17:58; यमघण्टः—12:00-13:29; गुलिककालः—14:59-16:29

  • शूलम्—प्रतीची दिक् (►10:48); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३३०, चन्द्र-षष्ठी, नाग-पूजा, प्रतापसिंहो देवैरदुर्गं जयति #४३९, सप्तर्षि-पूजा/अर्घ्यम्

चन्द्र-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३३०

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3793 (Kali era).
This Saccidānandaghana with a firm control over senses, conversant with various languages—was a Telugu brahmin named Timmaṇṇa, son of Prauḍha Rāmaṇṇa became the Jagadguru from region on the banks of river Chandrabhāga. Renovating the huge dilapidated maṭha, He remained happily in Kāñci itself by devoting himself every day in the worship of Goddess Kāmākṣī. He, the benevolent great preceptor Saccidānandaghana having travelled upto Himalayas attained liberation on the eighth day of bright fortnight of the month Bhādrapada in the year Khara. He was also known as Bhāṣaparameṣṭi and his preceptorship was for twenty years.

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥
खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥
—पुण्यश्लोकमञ्जरी

Details

नाग-पूजा

Observed on Kṛṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

प्रतापसिंहो देवैरदुर्गं जयति #४३९

Event occured on 1582-09-26 (gregorian). Julian date was converted to Gregorian in this reckoning. On 16 September 1582, Maharana Pratap attacked the Mughal fortification of Dewair (under Shahbaz Khan and Sultan Khan) which was commanded by Mughal officer Sultan Khan. In the battle, Maharana Pratap’s son Amar Singh killed Sultan Khan and the Mughal army was forced to give up Dewair and retreat. Mughal army surrendered to maharana pratap . The retreating Mughal soldiers were pursued to Amet, which was also captured by Maharana Pratap. Soon after, Kumbhalmer (Kumbhalgarh), 36 garrisons (thanas) and 84 other posts were captured and the defenders killed. Maharana Pratap faced no resistance in Udaipur which had already been abandoned by the fleeing Mughal armies.

Details

सप्तर्षि-पूजा/अर्घ्यम्

Observed on Kṛṣṇa-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details