2021-09-30

भाद्रपदः-06-24,मिथुनम्-पुनर्वसुः🌛🌌◢◣कन्या-हस्तः-06-14🌌🌞◢◣इषः-07-08🪐🌞गुरुः

  • Indian civil date: 1943-07-08, Islamic: 1443-02-22 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►22:08; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:30*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — परिघः►18:47; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:24; गरः►22:08; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.68° → -2.35°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.94° → -16.55°), गुरुः (-135.81° → -134.77°), शुक्रः (-44.68° → -44.81°), शनैश्चरः (-119.91° → -118.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:58🌞️-17:56🌇
  • 🌛चन्द्रास्तमयः—13:24; चन्द्रोदयः—01:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:58-13:28; अपराह्णः—14:57-16:26; सायाह्नः—17:56-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:12-09:59; पूर्वाह्णः-मु॰2—11:34-12:22; अपराह्णः-मु॰2—13:57-14:45; सायाह्नः-मु॰2—16:20-17:08; सायाह्नः-मु॰3—17:08-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:46-01:11

  • राहुकालः—13:28-14:57; यमघण्टः—06:01-07:30; गुलिककालः—09:00-10:29

  • शूलम्—दक्षिणा दिक् (►13:57); परिहारः–तैलम्

उत्सवाः

  • दुर्गा/गौरी-पूजा, सुमङ्गला-नवमी

दुर्गा/गौरी-पूजा

Observed on Kṛṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सुमङ्गला-नवमी

Observed on Kṛṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In honour of Sumangalas (in the family), by holding a feast for Suvasinis and Kanyas.

भर्तुरग्रे मृता नारी सहदाहेन वा मृता।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्॥

Details