2021-10-01

भाद्रपदः-06-25,कर्कटः-पुष्यः🌛🌌◢◣कन्या-हस्तः-06-15🌌🌞◢◣इषः-07-09🪐🌞शुक्रः

  • Indian civil date: 1943-07-09, Islamic: 1443-02-23 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►23:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►26:55*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — शिवः►18:33; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►10:42; विष्टिः►23:04; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.35° → -2.02°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.55° → -15.04°), गुरुः (-134.77° → -133.73°), शनैश्चरः (-118.91° → -117.91°), शुक्रः (-44.81° → -44.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:58🌞️-17:55🌇
  • 🌛चन्द्रास्तमयः—14:11; चन्द्रोदयः—01:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—09:00-10:29; मध्याह्नः—11:58-13:27; अपराह्णः—14:56-16:26; सायाह्नः—17:55-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:22; अपराह्णः-मु॰2—13:57-14:45; सायाह्नः-मु॰2—16:20-17:07; सायाह्नः-मु॰3—17:07-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:45-01:11

  • राहुकालः—10:29-11:58; यमघण्टः—14:56-16:26; गुलिककालः—07:30-09:00

  • शूलम्—प्रतीची दिक् (►10:47); परिहारः–गुडम्