2021-10-02

भाद्रपदः-06-26,कर्कटः-आश्रेषा🌛🌌◢◣कन्या-हस्तः-06-16🌌🌞◢◣इषः-07-10🪐🌞शनिः

  • Indian civil date: 1943-07-10, Islamic: 1443-02-24 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:11; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►27:32*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — सिद्धः►17:41; साध्यः►
  • २|🌛-🌞|करणम् — बवः►11:13; बालवः►23:11; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-2.02° → -1.69°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.94° → -45.07°), बुधः (-15.04° → -13.40°), गुरुः (-133.73° → -132.69°), शनैश्चरः (-117.91° → -116.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:58🌞️-17:54🌇
  • 🌛चन्द्रास्तमयः—14:57; चन्द्रोदयः—02:53(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:29; मध्याह्नः—11:58-13:27; अपराह्णः—14:56-16:25; सायाह्नः—17:54-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:59; पूर्वाह्णः-मु॰2—11:34-12:21; अपराह्णः-मु॰2—13:56-14:44; सायाह्नः-मु॰2—16:19-17:07; सायाह्नः-मु॰3—17:07-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:45-01:10

  • राहुकालः—08:59-10:29; यमघण्टः—13:27-14:56; गुलिककालः—06:01-07:30

  • शूलम्—प्राची दिक् (►09:11); परिहारः–दधि

उत्सवाः

  • पुरट्टाचि-चऩिक्किऴमै, सर्व-इन्दिरा-एकादशी

पुरट्टाचि-चऩिक्किऴमै

Perform special puja and naivedyam (e.g. tilānnam) to Lord Venkateshwara.

Details

सर्व-इन्दिरा-एकादशी

The Krishna-paksha Ekadashi of bhādrapada month is known as indirā-ekādaśī. Indrasena’s son did Ekadashi and as a result he was shifted from hell to heaven.

Details