2021-10-06

भाद्रपदः-06-30,कन्या-हस्तः🌛🌌◢◣कन्या-हस्तः-06-20🌌🌞◢◣इषः-07-14🪐🌞बुधः

  • Indian civil date: 1943-07-14, Islamic: 1443-02-28 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►16:35; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — हस्तः►23:17; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — ब्रह्म►08:27; इन्द्रः►29:07*; वैधृतिः►
  • २|🌛-🌞|करणम् — नाग►16:35; किंस्तुघ्नः►27:13*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.71° → -0.38°), बुधः (-7.78° → -5.72°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.43° → -45.54°), गुरुः (-129.60° → -128.57°), शनैश्चरः (-113.92° → -112.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:56🌞️-17:51🌇
  • 🌛चन्द्रास्तमयः—17:54; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:28; मध्याह्नः—11:56-13:25; अपराह्णः—14:54-16:23; सायाह्नः—17:51-19:23
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:20; अपराह्णः-मु॰2—13:55-14:42; सायाह्नः-मु॰2—16:17-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—11:56-13:25; यमघण्टः—07:30-08:59; गुलिककालः—10:28-11:56

  • शूलम्—उदीची दिक् (►12:20); परिहारः–क्षीरम्

उत्सवाः

  • (भाद्रपद) महालय अमावास्या, अश्वशिरो-देव-पूजा, पार्वणव्रतम् अमावास्यायाम्, बोधायन-इष्टिः, महालय-पक्ष-समापनम्, शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना, सुजन्मप्राप्ति-व्रतम्

(भाद्रपद) महालय अमावास्या

Details

अश्वशिरो-देव-पूजा

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

बोधायन-इष्टिः

महालय-पक्ष-समापनम्

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

सुजन्मप्राप्ति-व्रतम्

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शृङ्गेरी ३४ जगद्गुरु श्री-चन्द्रशेखर भारती आराधना

Observed on Amāvāsyā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

सदाऽऽत्मध्याननिरतं विषयेभ्यः परङ्मुखम्।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम्॥

Details