2021-10-07

आश्वयुजः-07-01,कन्या-चित्रा🌛🌌◢◣कन्या-हस्तः-06-21🌌🌞◢◣इषः-07-15🪐🌞गुरुः

  • Indian civil date: 1943-07-15, Islamic: 1443-02-29 Ṣafar
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►13:47; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►21:10; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — वैधृतिः►25:35*; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►13:47; बालवः►24:18*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.38° → -0.05°), बुधः (-5.72° → -3.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-128.57° → -127.55°), शुक्रः (-45.54° → -45.65°), शनैश्चरः (-112.93° → -111.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-11:56🌞️-17:51🌇
  • 🌛चन्द्रोदयः—06:34; चन्द्रास्तमयः—18:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:25; अपराह्णः—14:54-16:22; सायाह्नः—17:51-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:33-12:20; अपराह्णः-मु॰2—13:54-14:42; सायाह्नः-मु॰2—16:16-17:04; सायाह्नः-मु॰3—17:04-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—13:25-14:54; यमघण्टः—06:01-07:30; गुलिककालः—08:59-10:27

  • शूलम्—दक्षिणा दिक् (►13:54); परिहारः–तैलम्

उत्सवाः

  • अग्रसेन-महाराज-जयन्ती, गृहदेवी-पूजा, चन्द्र-दर्शनम्, दर्शेष्टिः, दौहित्र-प्रतिपत्, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, वैधृति-श्राद्धम्, शरन्नवरात्र-आरम्भः, स्तनवृद्धि-गौरी-व्रतम्, स्थालीपाकः

अग्रसेन-महाराज-जयन्ती

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चन्द्र-दर्शनम्

  • 17:51→18:40

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

दौहित्र-प्रतिपत्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Grandson must seek blessings of his maternal grandparents, and bestow gifts.

Details

गृहदेवी-पूजा

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्तनवृद्धि-गौरी-व्रतम्

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

शरन्नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details