2021-10-08

आश्वयुजः-07-02,तुला-स्वाती🌛🌌◢◣कन्या-हस्तः-06-22🌌🌞◢◣इषः-07-16🪐🌞शुक्रः

  • Indian civil date: 1943-07-16, Islamic: 1443-03-01 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►10:48; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►18:56; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►

  • 🌛+🌞योगः — विष्कम्भः►21:58; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►10:48; तैतिलः►21:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.05° → 0.28°), बुधः (-3.59° → -1.43°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-127.55° → -126.53°), शुक्रः (-45.65° → -45.75°), शनैश्चरः (-111.93° → -110.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:56🌞️-17:50🌇
  • 🌛चन्द्रोदयः—07:33; चन्द्रास्तमयः—19:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:56-13:24; अपराह्णः—14:53-16:22; सायाह्नः—17:50-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:11-09:58; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:54-14:41; सायाह्नः-मु॰2—16:16-17:03; सायाह्नः-मु॰3—17:03-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:43-01:09

  • राहुकालः—10:27-11:56; यमघण्टः—14:53-16:22; गुलिककालः—07:30-08:59

  • शूलम्—प्रतीची दिक् (►10:45); परिहारः–गुडम्