2021-10-10

आश्वयुजः-07-05,वृश्चिकः-अनूराधा🌛🌌◢◣कन्या-हस्तः-06-24🌌🌞◢◣इषः-07-18🪐🌞भानुः

  • Indian civil date: 1943-07-18, Islamic: 1443-03-03 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:14*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:41; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►19:06; चित्रा►

  • 🌛+🌞योगः — आयुष्मान्►14:58; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►15:33; बालवः►26:14*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.74° → 2.89°), मङ्गलः (0.61° → 0.94°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-125.51° → -124.50°), शुक्रः (-45.86° → -45.95°), शनैश्चरः (-109.95° → -108.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:55🌞️-17:49🌇
  • 🌛चन्द्रोदयः—09:37; चन्द्रास्तमयः—21:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:59-10:27; मध्याह्नः—11:55-13:24; अपराह्णः—14:52-16:21; सायाह्नः—17:49-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:32-12:19; अपराह्णः-मु॰2—13:53-14:40; सायाह्नः-मु॰2—16:15-17:02; सायाह्नः-मु॰3—17:02-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:42-01:09

  • राहुकालः—16:21-17:49; यमघण्टः—11:55-13:24; गुलिककालः—14:52-16:21

  • शूलम्—प्रतीची दिक् (►10:45); परिहारः–गुडम्

उत्सवाः

  • उपाङ्ग-ललिता-व्रतम्, नओखल्यां हिन्दुक-निघातस्यारम्भः #७५, ललिता-पञ्चमी, शान्ति-पञ्चमी-व्रतम्

ललिता-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

नओखल्यां हिन्दुक-निघातस्यारम्भः #७५

Event occured on 1946-10-10 (gregorian). Naokhali massacre of hindus by muslims started

Details

उपाङ्ग-ललिता-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Do pūjā of Lalita Devi.

Details

शान्ति-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details