2021-10-12

आश्वयुजः-07-07,धनुः-मूला🌛🌌◢◣कन्या-चित्रा-06-26🌌🌞◢◣इषः-07-20🪐🌞मङ्गलः

  • Indian civil date: 1943-07-20, Islamic: 1443-03-05 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:48; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►11:24; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — शोभनः►08:45; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:46; वणिजः►21:48; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.27° → 1.60°), बुधः (4.97° → 6.96°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.05° → -46.14°), गुरुः (-123.49° → -122.48°), शनैश्चरः (-107.97° → -106.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-11:55🌞️-17:48🌇
  • 🌛चन्द्रोदयः—11:40; चन्द्रास्तमयः—23:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:30; साङ्गवः—08:58-10:27; मध्याह्नः—11:55-13:23; अपराह्णः—14:51-16:20; सायाह्नः—17:48-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:31-12:18; अपराह्णः-मु॰2—13:52-14:40; सायाह्नः-मु॰2—16:14-17:01; सायाह्नः-मु॰3—17:01-17:48
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:41-01:08

  • राहुकालः—14:51-16:20; यमघण्टः—08:58-10:27; गुलिककालः—11:55-13:23

  • शूलम्—उदीची दिक् (►10:44); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६१, पत्रिका-प्रवेश-पूजा, शुभ-सप्तमी

काञ्ची ४५ जगद्गुरु श्री-परमशिवेन्द्र सरस्वती १ आराधना #९६१

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4162 (Kali era).
Śrīkaṇṭha, son of Śivasāmbapaṇḍita, known by the appellation Parāśiva (Paramaśiva) (after initiation) who remained in the caves of the mountain since initiation governed the Pīṭha for twenty-one years and having placed poet Somaka’s son, Sūrya, in his place, He attained siddhi in the night of saptami of bright fortnight in the Aśvini month of He year Śārvari. This preceptor Paramaśivendra stayed in the caves of Sahya mountain adhereing to the mode of python (ajagaravṛtti), restored to by the disciple named Bodhendra, attained siddhi in the Sahya mountain itself.

श्रीकण्ठः शिवसाम्बपण्डितसुतः सैकां समा विंशतिं
बिभ्रत् स्वस्य पदे निवेश्य सुकविं सूर्यात्मजं सोमकम्।
शार्वर्याश्विनसप्तमीनिशि गतः सिद्धिं स पक्षे सिते
सन्न्यासात् प्रभृति क्षितिध्र-विवर-स्थायी परादिः शिवः॥८८॥
—पुण्यश्लोकमञ्जरी

Details

पत्रिका-प्रवेश-पूजा

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Pooja of Kapila cow, eat only Panchagavya, next day eat

Details

शुभ-सप्तमी

Observed on Śukla-Saptamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details