2021-10-17

आश्वयुजः-07-12,कुम्भः-शतभिषक्🌛🌌◢◣तुला-चित्रा-07-01🌌🌞◢◣इषः-07-25🪐🌞भानुः

  • Indian civil date: 1943-07-25, Islamic: 1443-03-10 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►17:39; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►09:50; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — वृद्धिः►21:34; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►17:39; कौलवः►29:50*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (2.91° → 3.24°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-103.05° → -102.07°), गुरुः (-118.47° → -117.48°), शुक्रः (-46.46° → -46.53°), बुधः (13.49° → 14.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:54🌞️-17:45🌇
  • 🌛चन्द्रोदयः—15:42; चन्द्रास्तमयः—03:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:54-13:21; अपराह्णः—14:49-16:17; सायाह्नः—17:45-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:51-14:38; सायाह्नः-मु॰2—16:11-16:58; सायाह्नः-मु॰3—16:58-17:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:40-01:08

  • राहुकालः—16:17-17:45; यमघण्टः—11:54-13:21; गुलिककालः—14:49-16:17

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्

उत्सवाः

  • आकाशदीप-आरम्भः, तुला-कावेरी-स्नान-आरम्भः, तुला-सङ्क्रमण-पुण्यकालः, द्विदल-व्रत-आरम्भः

आकाशदीप-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer Akasha Dipam for this entire month, in the evening, on a high place (pillar?). Light lamps using gingelly oil with eight wicks.

तुलायां तिलतैलेन सायङ्काले समागते।
आकाशदीपं यो दद्यान्मासमेकं हरिं प्रति।
महतीं श्रियमाप्नोति रूप-सौभाग्य-सम्पदम्॥
दामोदराय नभसि तुलायां लोलया सह।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे॥

Details

द्विदल-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

अनिरुद्ध सुरैर्वन्द्य द्विदलव्रतमुत्तमम्।
करोम्यहमिषेमासे निर्विघ्नं कुरु मे प्रभो॥

Details

तुला-कावेरी-स्नान-आरम्भः

Observed on day 1 of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform snānam in Kaveri during this month.

षट्षष्टिकोटितीर्थानि द्विसप्तभुवनेषु च।
केशवस्याऽऽज्ञया यान्ति तुलामासे मरुद्वृधम्॥

Details

तुला-सङ्क्रमण-पुण्यकालः

  • 08:40→16:40

Tulā-Saṅkramaṇa Punyakala. Perform danam of rice/wheat/grains and cow ghee/curd etc.

तुलाप्रवेशे धान्यानां गोरसानामपीष्टदम्"
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details