2021-10-18

आश्वयुजः-07-13,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣तुला-चित्रा-07-02🌌🌞◢◣इषः-07-26🪐🌞सोमः

  • Indian civil date: 1943-07-26, Islamic: 1443-03-11 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►18:07; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:46; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — ध्रुवः►20:53; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलः►18:07; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.24° → 3.57°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-102.07° → -101.09°), गुरुः (-117.48° → -116.48°), शुक्रः (-46.53° → -46.59°), बुधः (14.69° → 15.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:53🌞️-17:44🌇
  • 🌛चन्द्रोदयः—16:21; चन्द्रास्तमयः—04:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:49-16:17; सायाह्नः—17:44-19:17
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:49; प्रातः-मु॰2—06:49-07:36; साङ्गवः-मु॰2—09:10-09:57; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:50-14:37; सायाह्नः-मु॰2—16:11-16:58; सायाह्नः-मु॰3—16:58-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:13; मध्यरात्रिः—22:40-01:07

  • राहुकालः—07:30-08:58; यमघण्टः—10:26-11:53; गुलिककालः—13:21-14:49

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • सोम-प्रदोष-व्रतम्

सोम-प्रदोष-व्रतम्

  • 17:44→18:34

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details