2021-10-19

आश्वयुजः-07-14,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣तुला-चित्रा-07-03🌌🌞◢◣इषः-07-27🪐🌞मङ्गलः

  • Indian civil date: 1943-07-27, Islamic: 1443-03-12 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►19:03; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►12:09; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — व्याघातः►20:33; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►06:32; वणिजः►19:03; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.57° → 3.90°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-101.09° → -100.11°), गुरुः (-116.48° → -115.50°), बुधः (15.71° → 16.54°), शुक्रः (-46.59° → -46.65°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:53🌞️-17:44🌇
  • 🌛चन्द्रोदयः—17:00; चन्द्रास्तमयः—05:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:30; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:49-16:16; सायाह्नः—17:44-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:36; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:30-12:17; अपराह्णः-मु॰2—13:50-14:37; सायाह्नः-मु॰2—16:10-16:57; सायाह्नः-मु॰3—16:57-17:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—14:49-16:16; यमघण्टः—08:58-10:26; गुलिककालः—11:53-13:21

  • शूलम्—उदीची दिक् (►10:43); परिहारः–क्षीरम्

उत्सवाः

  • को-जागर्ति-व्रतम्, पञ्च-पर्व-पूजा (पूर्णिमा)

को-जागर्ति-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Niśīthaḥ/puurvaviddha). Have to play Aksha kreeda only on this day and Ko-jagarti-Vratam (Lakshmi will ask “who are awake”). Vaalakhilya Rushi mentioned Ko-jagarti Vratam

निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः॥

Details

  • References
    • Dharma Sindhu 142
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details