2021-10-20

आश्वयुजः-07-15,मीनः-रेवती🌛🌌◢◣तुला-चित्रा-07-04🌌🌞◢◣इषः-07-28🪐🌞बुधः

  • Indian civil date: 1943-07-28, Islamic: 1443-03-13 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►20:26; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — रेवती►13:59; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►

  • 🌛+🌞योगः — हर्षणः►20:34; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►07:41; बवः►20:26; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.90° → 4.23°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-100.11° → -99.13°), बुधः (16.54° → 17.19°), गुरुः (-115.50° → -114.51°), शुक्रः (-46.65° → -46.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-11:53🌞️-17:43🌇
  • 🌛चन्द्रोदयः—17:39; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:31; साङ्गवः—08:58-10:26; मध्याह्नः—11:53-13:21; अपराह्णः—14:48-16:16; सायाह्नः—17:43-19:16
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:50; प्रातः-मु॰2—06:50-07:36; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:50-14:37; सायाह्नः-मु॰2—16:10-16:57; सायाह्नः-मु॰3—16:57-17:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:24-05:14; मध्यरात्रिः—22:39-01:07

  • राहुकालः—11:53-13:21; यमघण्टः—07:31-08:58; गुलिककालः—10:26-11:53

  • शूलम्—उदीची दिक् (►12:16); परिहारः–क्षीरम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६४, कुन्ती-(पार्वती)-व्रतम्, कुमार-पूर्णिमा/महा-अश्विनी, कौमुदी-उत्सवः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, महा-अन्नाभिषेकः, मीराबाई-जयन्ती #५२४, लक्ष्मी-इन्द्र-कुबेर-पूजा, वाल्मीकि-महर्षि-जयन्ती, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, शरद्-पूर्णिमा

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

काञ्ची ३६ जगद्गुरु श्री-चित्सुखानन्देन्द्र सरस्वती आराधना #१२६४

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3859 (Kali era).
Son of Somagiri, dwelling on the banks of river Pālār (Kṣīrapagā), known as Sureśa, (He) became the preceptor. A disciple of Śrī Citsukhendra, disinterest in campaigns/travels, He, on the directions of his preceptor-teacher, remained in the Maṭha itself. He, the preceptor, Śrī Citsukhānanda attained/ clung on to the state of Bliss on the day of Paurṇamī in the month of Aśvinī of the year Hevilambi. Also known as Cidānanda, He attained siddhi in Kañci itself. His preceptorship was for twenty-one years.

ख्यातः सुरेश इति सोमगिरेस्तनूजः क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचारदूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥
श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥
—पुण्यश्लोकमञ्जरी

Details

कौमुदी-उत्सवः

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कुमार-पूर्णिमा/महा-अश्विनी

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कुन्ती-(पार्वती)-व्रतम्

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Kunti-vratam done today will remove all paapams (including Gohatya). As per Bhavishyottara Puraana. Here Kunti means Parvati. Also, some people worship Yudhisthira’s mother Kunti. In AP/TEL, eldest child is given new clothes, harti and blessed “Deerghayushman”.

Details

लक्ष्मी-इन्द्र-कुबेर-पूजा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मीराबाई-जयन्ती #५२४

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4599 (Kali era).

Details

महा-अन्नाभिषेकः

Observed on Paurṇamāsī tithi of Tulā (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

वाल्मीकि-महर्षि-जयन्ती

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

शरद्-पूर्णिमा

Observed on Paurṇamāsī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details