2021-10-26

आश्वयुजः-07-20,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-10🌌🌞◢◣ऊर्जः-08-04🪐🌞मङ्गलः

  • Indian civil date: 1943-08-04, Islamic: 1443-03-19 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►08:24; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शिवः►25:25*; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►08:24; गरः►21:40; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (5.87° → 6.20°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.26° → 18.12°), शनैश्चरः (-94.25° → -93.28°), गुरुः (-109.62° → -108.65°), शुक्रः (-46.89° → -46.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-11:52🌞️-17:40🌇
  • 🌛चन्द्रास्तमयः—10:29; चन्द्रोदयः—22:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:13; सायाह्नः—17:40-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:51; प्रातः-मु॰2—06:51-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:16; अपराह्णः-मु॰2—13:48-14:35; सायाह्नः-मु॰2—16:08-16:54; सायाह्नः-मु॰3—16:54-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—14:46-16:13; यमघण्टः—08:58-10:25; गुलिककालः—11:52-13:19

  • शूलम्—उदीची दिक् (►10:43); परिहारः–क्षीरम्

उत्सवाः

  • सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५२

सेङ्गालिपुरम् अनन्तराम-दीक्षित-आराधना #५२

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Tulā (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5071 (Kali era).
Aradhana Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals