2021-10-27

आश्वयुजः-07-21,मिथुनम्-आर्द्रा🌛🌌◢◣तुला-स्वाती-07-11🌌🌞◢◣ऊर्जः-08-05🪐🌞बुधः

  • Indian civil date: 1943-08-05, Islamic: 1443-03-20 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►10:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:05; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — सिद्धः►26:03*; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►10:50; विष्टिः►23:54; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.20° → 6.53°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-93.28° → -92.31°), गुरुः (-108.65° → -107.68°), बुधः (18.12° → 17.90°), शुक्रः (-46.91° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-11:52🌞️-17:40🌇
  • 🌛चन्द्रास्तमयः—11:18; चन्द्रोदयः—22:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:31; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:13; सायाह्नः—17:40-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:51; प्रातः-मु॰2—06:51-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:35; सायाह्नः-मु॰2—16:07-16:54; सायाह्नः-मु॰3—16:54-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—11:52-13:19; यमघण्टः—07:31-08:58; गुलिककालः—10:25-11:52

  • शूलम्—उदीची दिक् (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • कृष्णदेवराय-मरणम् #४९२, शिवराजो दिण्डोर्यां जयति #३५१

कृष्णदेवराय-मरणम् #४९२

Event occured on 1529-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning. Great emperor kRShNadevarAya died. An inscription in Honehalli near Tumkur records this. There was a lunar eclipse on the day. कार्त्तिक-पूर्णिमा.

Details

शिवराजो दिण्डोर्यां जयति #३५१

Event occured on 1670-10-27 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day was fought the fierce battle of Vani-Dindori where Shivaji led the Marathas to a great victory against the Mughals. shivAjI was returning from the sack of sUrat and daud khAn was sent to cut him off. Date here is as per Jedhe shAkhAvalI.

Details