2021-10-28

आश्वयुजः-07-22,कर्कटः-पुनर्वसुः🌛🌌◢◣तुला-स्वाती-07-12🌌🌞◢◣ऊर्जः-08-06🪐🌞गुरुः

  • Indian civil date: 1943-08-06, Islamic: 1443-03-21 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►12:49; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►09:38; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — साध्यः►26:15*; शुभः►
  • २|🌛-🌞|करणम् — बवः►12:49; बालवः►25:35*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.53° → 6.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-92.31° → -91.34°), बुधः (17.90° → 17.60°), गुरुः (-107.68° → -106.72°), शुक्रः (-46.93° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-11:52🌞️-17:40🌇
  • 🌛चन्द्रास्तमयः—12:04; चन्द्रोदयः—23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:32; साङ्गवः—08:58-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:46-16:13; सायाह्नः—17:40-19:13
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:51; प्रातः-मु॰2—06:51-07:37; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:34; सायाह्नः-मु॰2—16:07-16:53; सायाह्नः-मु॰3—16:53-17:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:15; मध्यरात्रिः—22:38-01:07

  • राहुकालः—13:19-14:46; यमघण्टः—06:05-07:32; गुलिककालः—08:58-10:25

  • शूलम्—दक्षिणा दिक् (►13:48); परिहारः–तैलम्

उत्सवाः

  • गुरुपुष्य-पुण्यकालः, पञ्च-पर्व-पूजा (अष्टमी)

गुरुपुष्य-पुण्यकालः

  • 09:38→

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details