2021-10-30

आश्वयुजः-07-24,कर्कटः-आश्रेषा🌛🌌◢◣तुला-स्वाती-07-14🌌🌞◢◣ऊर्जः-08-08🪐🌞शनिः

  • Indian civil date: 1943-08-08, Islamic: 1443-03-23 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►14:43; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:49; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — शुक्लः►24:54*; ब्रह्म►
  • २|🌛-🌞|करणम् — गरः►14:43; वणिजः►26:41*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.19° → 7.52°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-90.37° → -89.41°), गुरुः (-105.76° → -104.80°), बुधः (17.24° → 16.83°), शुक्रः (-46.94° → -46.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-11:52🌞️-17:39🌇
  • 🌛चन्द्रास्तमयः—13:33; चन्द्रोदयः—01:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:32; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:45-16:12; सायाह्नः—17:39-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:51; प्रातः-मु॰2—06:51-07:38; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:48-14:34; सायाह्नः-मु॰2—16:06-16:53; सायाह्नः-मु॰3—16:53-17:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:15; मध्यरात्रिः—22:37-01:07

  • राहुकालः—08:59-10:25; यमघण्टः—13:19-14:45; गुलिककालः—06:05-07:32

  • शूलम्—प्राची दिक् (►09:10); परिहारः–दधि

उत्सवाः

  • बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #३०, भीमसेन-जयन्ती

बाबर-राक्षसालयस्य पुरतो राम-सेवक-हननम् #३०

Event occured on 1991-10-30 (gregorian). mulAyam singh yAdav’s police murdered >hunderd of kara-sevaka-s in ayodhyA after an unanticipated number surrounded bAbrI masjid despite government efforts.

Details

भीमसेन-जयन्ती

Observed on Kṛṣṇa-Navamī tithi of Āśvayujaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhava year

Details