2021-10-31

आश्वयुजः-07-25,सिंहः-मघा🌛🌌◢◣तुला-स्वाती-07-15🌌🌞◢◣ऊर्जः-08-09🪐🌞भानुः

  • Indian civil date: 1943-08-09, Islamic: 1443-03-24 Rabīʿ alʾ Awwal/Ūlā
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:27; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मघा►13:13; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — स्वाती►

  • 🌛+🌞योगः — ब्रह्म►23:16; इन्द्रः►
  • २|🌛-🌞|करणम् — विष्टिः►14:27; बवः►26:00*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.52° → 7.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.83° → 16.38°), शनैश्चरः (-89.41° → -88.44°), गुरुः (-104.80° → -103.84°), शुक्रः (-46.93° → -46.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-11:52🌞️-17:38🌇
  • 🌛चन्द्रास्तमयः—14:16; चन्द्रोदयः—02:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:32; साङ्गवः—08:59-10:25; मध्याह्नः—11:52-13:19; अपराह्णः—14:45-16:12; सायाह्नः—17:38-19:12
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:52; प्रातः-मु॰2—06:52-07:38; साङ्गवः-मु॰2—09:10-09:56; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:34; सायाह्नः-मु॰2—16:06-16:52; सायाह्नः-मु॰3—16:52-17:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:16; मध्यरात्रिः—22:37-01:07

  • राहुकालः—16:12-17:38; यमघण्टः—11:52-13:19; गुलिककालः—14:45-16:12

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्

उत्सवाः

  • सर्दार-पटेल-जन्मोत्सवः #१४६

सर्दार-पटेल-जन्मोत्सवः #१४६

Event occured on 1875-10-31 (gregorian). rAShTrIya-ekatA-divasa. Great unifier, iron man sardAr paTel was born.

Details