2021-11-07

कार्त्तिकः-08-03,वृश्चिकः-ज्येष्ठा🌛🌌◢◣तुला-विशाखा-07-22🌌🌞◢◣ऊर्जः-08-16🪐🌞भानुः

  • Indian civil date: 1943-08-16, Islamic: 1443-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►16:22; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►21:02; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — अतिगण्डः►19:03; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►16:22; वणिजः►26:47*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (9.82° → 10.14°), बुधः (13.09° → 12.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-98.16° → -97.22°), शुक्रः (-46.67° → -46.60°), शनैश्चरः (-82.66° → -81.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-11:52🌞️-17:36🌇
  • 🌛चन्द्रोदयः—08:25; चन्द्रास्तमयः—20:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:54; प्रातः-मु॰2—06:54-07:39; साङ्गवः-मु॰2—09:11-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:07

  • राहुकालः—16:10-17:36; यमघण्टः—11:52-13:18; गुलिककालः—14:44-16:10

  • शूलम्—प्रतीची दिक् (►10:43); परिहारः–गुडम्