2021-11-08

कार्त्तिकः-08-04,धनुः-मूला🌛🌌◢◣तुला-विशाखा-07-23🌌🌞◢◣ऊर्जः-08-17🪐🌞सोमः

  • Indian civil date: 1943-08-17, Islamic: 1443-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►13:17; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मूला►18:46; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सुकर्म►15:22; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►13:17; बवः►23:53; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (10.14° → 10.47°), बुधः (12.49° → 11.89°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-97.22° → -96.29°), शुक्रः (-46.60° → -46.52°), शनैश्चरः (-81.71° → -80.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-11:52🌞️-17:36🌇
  • 🌛चन्द्रोदयः—09:29; चन्द्रास्तमयः—21:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:34; साङ्गवः—09:00-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:54; प्रातः-मु॰2—06:54-07:40; साङ्गवः-मु॰2—09:12-09:57; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:18; मध्यरात्रिः—22:37-01:07

  • राहुकालः—07:34-09:00; यमघण्टः—10:26-11:52; गुलिककालः—13:18-14:44

  • शूलम्—प्राची दिक् (►09:12); परिहारः–दधि

उत्सवाः

  • ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै, कृत्तिका-सोमवासरः

ऐयडिगळ् काडवर्कोऩ् नायऩार् (४५) गुरुपूजै

Observed on Mūlā nakshatra of Tulā (sidereal solar) month (Prātaḥ/paraviddha).

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details