2021-11-10

कार्त्तिकः-08-06,मकरः-उत्तराषाढा🌛🌌◢◣तुला-विशाखा-07-25🌌🌞◢◣ऊर्जः-08-19🪐🌞बुधः

  • Indian civil date: 1943-08-19, Islamic: 1443-04-04 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►08:25; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►15:39; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — शूलः►09:05; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►08:25; गरः►19:33; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (10.80° → 11.13°), बुधः (11.28° → 10.67°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-46.44° → -46.34°), गुरुः (-95.36° → -94.43°), शनैश्चरः (-79.79° → -78.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-11:52🌞️-17:36🌇
  • 🌛चन्द्रोदयः—11:25; चन्द्रास्तमयः—23:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:35; साङ्गवः—09:01-10:26; मध्याह्नः—11:52-13:18; अपराह्णः—14:44-16:10; सायाह्नः—17:36-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:55; प्रातः-मु॰2—06:55-07:40; साङ्गवः-मु॰2—09:12-09:58; पूर्वाह्णः-मु॰2—11:29-12:15; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:19; मध्यरात्रिः—22:37-01:08

  • राहुकालः—11:52-13:18; यमघण्टः—07:35-09:01; गुलिककालः—10:26-11:52

  • शूलम्—उदीची दिक् (►12:15); परिहारः–क्षीरम्

उत्सवाः

  • सावित्र्य-कल्पादिः

सावित्र्य-कल्पादिः

Observed on Śukla-Saptamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). sāvitrya-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details