2021-11-16

कार्त्तिकः-08-12,मीनः-रेवती🌛🌌◢◣वृश्चिकः-विशाखा-08-01🌌🌞◢◣ऊर्जः-08-25🪐🌞मङ्गलः

  • Indian civil date: 1943-08-25, Islamic: 1443-04-10 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:02; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — रेवती►20:11; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►

  • 🌛+🌞योगः — सिद्धिः►25:41*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►08:02; कौलवः►20:53; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.63° → 7.03°), मङ्गलः (12.76° → 13.09°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-74.07° → -73.13°), शुक्रः (-45.67° → -45.51°), गुरुः (-89.82° → -88.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-11:53🌞️-17:35🌇
  • 🌛चन्द्रोदयः—15:38; चन्द्रास्तमयः—04:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:37; साङ्गवः—09:02-10:28; मध्याह्नः—11:53-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-06:57; प्रातः-मु॰2—06:57-07:42; साङ्गवः-मु॰2—09:14-09:59; पूर्वाह्णः-मु॰2—11:30-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:21; मध्यरात्रिः—22:38-01:09

  • राहुकालः—14:44-16:10; यमघण्टः—09:02-10:28; गुलिककालः—11:53-13:19

  • शूलम्—उदीची दिक् (►10:45); परिहारः–क्षीरम्

उत्सवाः

  • कृत्तिका-मण्डल-पारायण-आरम्भः, गोपद्म-व्रत-समापनम्, द्विदल-व्रत-समापनम्, प्रदोष-व्रतम्, प्रबोधोत्सवः, बृन्दावन-द्वादशी, याज्ञवल्क्य-जयन्ती, वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, १९१५-लवपुर-विद्रोहि-हत्या #१०६

१९१५-लवपुर-विद्रोहि-हत्या #१०६

Event occured on 1915-11-16 (gregorian). viShNu gaNesha pingale and kartAr singh were executed by hanging by the British. They were active conspirators in the attempted mutiny (with German collaboration) under rAsh behArI bAsu. They were betrayed by spies such as Kirpal Singh.

Details

बृन्दावन-द्वादशी

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

द्विदल-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

अनिरुद्ध नमस्तुभ्यं द्विदलाख्यव्रतेन च।
मत्कृतेनाश्विने मासे प्रीत्यर्थं फलदो भव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

गोपद्म-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कृत्तिका-मण्डल-पारायण-आरम्भः

Observed on day 1 of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Conduct Veda parayanam in the evening, during (or at least on one of) these 48 days.

Details

प्रबोधोत्सवः

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

प्रदोष-व्रतम्

  • 17:35→18:25

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 06:09→18:57

Vṛśchika-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Do danam of deepam.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

याज्ञवल्क्य-जयन्ती

Observed on Śukla-Dvādaśī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataram of yājñavalkya maharṣi happened on kārttika shukla dwādaśī in ṣatabhiṣak nakṣatram/dhanurlagnam.

वन्देऽहं मङ्गळात्मानं भास्वन्तं वेदविग्रहम्।
याज्ञवल्क्यं मुनिश्रेष्ठं जीष्णुं हरिहरप्रभम्॥
जितेन्द्रियं जितक्रोधं सदा ध्यानपरायणम्।
आनन्दनिलयं वन्दे योगानन्दमुनीश्वरम्॥

Details