2021-11-19

कार्त्तिकः-08-15,मेषः-कृत्तिका🌛🌌◢◣वृश्चिकः-विशाखा-08-04🌌🌞◢◣ऊर्जः-08-28🪐🌞शुक्रः

  • Indian civil date: 1943-08-28, Islamic: 1443-04-13 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►14:27; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — कृत्तिका►28:26*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►19:55; अनूराधा►

  • 🌛+🌞योगः — परिघः►27:46*; शिवः►
  • २|🌛-🌞|करणम् — बवः►14:27; बालवः►27:45*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.74° → 14.07°), बुधः (5.84° → 5.25°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-87.09° → -86.18°), शनैश्चरः (-71.23° → -70.28°), शुक्रः (-45.13° → -44.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-11:54🌞️-17:35🌇
  • 🌛चन्द्रोदयः—17:41; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:38; साङ्गवः—09:03-10:28; मध्याह्नः—11:54-13:19; अपराह्णः—14:44-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-06:58; प्रातः-मु॰2—06:58-07:44; साङ्गवः-मु॰2—09:15-10:00; पूर्वाह्णः-मु॰2—11:31-12:16; अपराह्णः-मु॰2—13:47-14:33; सायाह्नः-मु॰2—16:04-16:49; सायाह्नः-मु॰3—16:49-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:22; मध्यरात्रिः—22:38-01:10

  • राहुकालः—10:28-11:54; यमघण्टः—14:44-16:10; गुलिककालः—07:38-09:03

  • शूलम्—प्रतीची दिक् (►10:45); परिहारः–गुडम्

उत्सवाः

  • आग्रयण-होमः द्राविडेषु, कणम्पुल्ल नायऩार् (४६) गुरुपूजै, कार्त्तिक-पूर्णिमा-स्नानम्, कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, कृत्तिका-व्रतम्, चातुर्मास्यव्रत-समापनम्, तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्, नवम-अपरपक्ष-आरम्भः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, फोण्ड-दुर्ग-रक्षणम् #३३८, भीष्म-पञ्चक-व्रत-समापनम्

आग्रयण-होमः द्राविडेषु

Observed on Paurṇamāsī tithi of Vṛścikaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Perform homa with fresh rice from paddy.

Details

भीष्म-पञ्चक-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days.

Details

चातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कार्त्तिक-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Last three days of kārttika-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam etc.

Details

  • References
    • skAnda mahApurANe vaiSNavakhaNDE SaDtriMzO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals

कार्त्तिक-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Kārttikaḥ (lunar) month (Prāktanāruṇodayaḥ/paraviddha). Perform snana four ghatikas before sunrise (during aruṇôdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

कणम्पुल्ल नायऩार् (४६) गुरुपूजै

Observed on Kṛttikā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

नवम-अपरपक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

फोण्ड-दुर्ग-रक्षणम् #३३८

Event occured on 1683-11-19 (gregorian). Julian date was converted to Gregorian in this reckoning. Maratha reinforcements, which included Sambhaji himself, arrived from Rajapur to rescue the fort with 800 cavalry and 2,000 infantry.

Portuguese viceroy thought that Sambhaji will attack him from the rear and cut his line of communication with Goa. On 10 November, the viceroy called for a general retreat towards the Durbhat port. The Marathas routed the retreating Portuguese by attacking them from a hill near creek. The viceroy was wounded during this skirmish. On 12 November most of the Portuguese army reached Goa.

Context: During the marATha-portuguese war under sambaji, the Portuguese viceroy marched towards the Fortress of Ponda, with 3,700 soldiers. They crossed the river and reached the villages west of Ponda on 7th November. Veteran Maratha general Yesaji Kank and his son Krishnaji were stationed at Ponda with a force of 600 soldiers. The Marathas resisted the initial Portuguese infantry charges. In one of these skirmishes Krishnaji Kank was wounded heavily, he died a few days later. However The Portuguese heavy bombardment managed to break through the walls of the fort, severely damaging it.

Details

तिरुमङ्गैयाऴ्वार् तिरुनक्षत्तिरम्

Observed on Kṛttikā nakshatra of Vṛścikaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details