2021-11-22

कार्त्तिकः-08-18,मिथुनम्-मृगशीर्षम्🌛🌌◢◣वृश्चिकः-अनूराधा-08-07🌌🌞◢◣सहः-09-01🪐🌞सोमः

  • Indian civil date: 1943-09-01, Islamic: 1443-04-16 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►22:27; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►10:40; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►09:08; विष्टिः►22:27; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (14.72° → 15.04°), बुधः (4.08° → 3.50°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.45° → -44.19°), शनैश्चरः (-68.40° → -67.45°), गुरुः (-84.37° → -83.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-11:54🌞️-17:35🌇
  • 🌛चन्द्रास्तमयः—08:25; चन्द्रोदयः—20:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:39; साङ्गवः—09:04-10:29; मध्याह्नः—11:54-13:20; अपराह्णः—14:45-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-06:59; प्रातः-मु॰2—06:59-07:45; साङ्गवः-मु॰2—09:16-10:01; पूर्वाह्णः-मु॰2—11:32-12:17; अपराह्णः-मु॰2—13:48-14:33; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:23; मध्यरात्रिः—22:39-01:11

  • राहुकालः—07:39-09:04; यमघण्टः—10:29-11:54; गुलिककालः—13:20-14:45

  • शूलम्—प्राची दिक् (►09:16); परिहारः–दधि

उत्सवाः

  • ऊर्ज-मासः/शरदृतुः, काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५३, कृत्तिका-सोमवासरः, राष्ट्राय माधवरावकृतम् आत्मसमर्पणम् #३५९, षडशीति-पुण्यकालः, सोममृगशीर्ष-पुण्यकालः, सौभाग्य-सुन्दरी-व्रतम्

षडशीति-पुण्यकालः

  • 08:03→08:03

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

ऊर्ज-मासः/शरदृतुः

  • →08:03

काञ्ची ९ जगद्गुरु श्री-कृपाशङ्करेन्द्र सरस्वती आराधना #१९५३

Observed on Kṛṣṇa-Tṛtīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3170 (Kali era).
Kṛpāśaṅkara, son of Ātmasomayāji in Andhra in the lineage of Garga, with the name Gaṅgayya before initiation established six religions of worship in worshipping Śiva, Hari, Skanda and others away from Tantrik practices and establishing everywhere the non-dualism enunciated in the Vedas, drove away the notion of dualism. Kṛpāśaṅkara established Śrī Viśvarūpa at Śṛṅgeri under the directions of Śrī Kaivalya Munīndra and formulated precepts; having adorned Ācārya Pīṭha for forty-one years, he departed in the direction of Kubera, viz. North and attained siddhi at Vindhyas. The mighty omniscient (Kṛpāśaṅkara), the One without a second, attained the supreme non-dual state of the Ultimate known as parāpara which is full of Supreme Bliss on the third day of the dark fortnight in the month of Kārtika in the year Vibhava.

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-सोमवासरः

Do puja to Shiva/Parvati, perform fast.

Details

राष्ट्राय माधवरावकृतम् आत्मसमर्पणम् #३५९

Event occured on 1662-11-22 (gregorian). Julian date was converted to Gregorian in this reckoning. raghunAtharAv joined the Nizam of Hyderabad. mAdhavarAv at Alegaon saw the disaster that would unfold due to intra-marATha war of that scale shortly after pAnIpat. In an extremly humble and farsighted gesture, he rode into rAghoba’s camp and surrendered.

Details

सोममृगशीर्ष-पुण्यकालः

  • →10:40

When Mrgashirsha nakshatra falls on a Monday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading somaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

सौभाग्य-सुन्दरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details