2021-11-24

कार्त्तिकः-08-20,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृश्चिकः-अनूराधा-08-09🌌🌞◢◣सहः-09-03🪐🌞बुधः

  • Indian civil date: 1943-09-03, Islamic: 1443-04-18 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►27:04*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►16:26; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — शुभः►07:24; शुक्लः►
  • २|🌛-🌞|करणम् — कौलवः►14:03; तैतिलः►27:04*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.92° → 2.35°), मङ्गलः (15.37° → 15.69°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-66.51° → -65.57°), शुक्रः (-43.92° → -43.63°), गुरुः (-82.58° → -81.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-11:55🌞️-17:35🌇
  • 🌛चन्द्रास्तमयः—10:00; चन्द्रोदयः—21:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:40; साङ्गवः—09:05-10:30; मध्याह्नः—11:55-13:20; अपराह्णः—14:45-16:10; सायाह्नः—17:35-19:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:00; प्रातः-मु॰2—07:00-07:46; साङ्गवः-मु॰2—09:16-10:02; पूर्वाह्णः-मु॰2—11:32-12:18; अपराह्णः-मु॰2—13:48-14:34; सायाह्नः-मु॰2—16:04-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:24; मध्यरात्रिः—22:39-01:11

  • राहुकालः—11:55-13:20; यमघण्टः—07:40-09:05; गुलिककालः—10:30-11:55

  • शूलम्—उदीची दिक् (►12:18); परिहारः–क्षीरम्

उत्सवाः

  • रघुनाथमन्दिराक्रमणम् २००२११ #१९

रघुनाथमन्दिराक्रमणम् २००२११ #१९

Event occured on 2002-11-24 (gregorian). Two suicide bombers attacked the rAma temple in Jammu (dating to 1860), just a few months after the March attack. They killed fourteen devotees and injured 45 others. CRPF men Yatindra Nath Rai, Assistant Commandant, Dev Singh, Head Constable, E.G. Rao, Head Constable, T.A.Singh, Constable, and Late K.K. Pandey showed great gallantry.

Details