2021-11-27

कार्त्तिकः-08-23,सिंहः-मघा🌛🌌◢◣वृश्चिकः-अनूराधा-08-12🌌🌞◢◣सहः-09-06🪐🌞शनिः

  • Indian civil date: 1943-09-06, Islamic: 1443-04-21 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►30:00*; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►21:40; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — इन्द्रः►07:31; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►17:57; कौलवः►30:00*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.22° → 0.65°), मङ्गलः (16.34° → 16.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-79.90° → -79.01°), शुक्रः (-42.99° → -42.64°), शनैश्चरः (-63.69° → -62.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-11:56🌞️-17:35🌇
  • 🌛चन्द्रास्तमयः—12:10; चन्द्रोदयः—00:15(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:41; साङ्गवः—09:06-10:31; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:35-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:02; प्रातः-मु॰2—07:02-07:47; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:33-12:19; अपराह्णः-मु॰2—13:49-14:34; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:26; मध्यरात्रिः—22:40-01:12

  • राहुकालः—09:06-10:31; यमघण्टः—13:21-14:46; गुलिककालः—06:17-07:41

  • शूलम्—प्राची दिक् (►09:18); परिहारः–दधि

उत्सवाः

  • काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४४, काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७५, काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८४, कालभैरवाष्टमी, गोवायां बन्धीनाम् प्रेतीकरणम् #२९०, पञ्च-पर्व-पूजा (अष्टमी), महादेवाष्टमी, वैधृति-श्राद्धम्

गोवायां बन्धीनाम् प्रेतीकरणम् #२९०

Event occured on 1731-11-27 (gregorian). Julian date was converted to Gregorian in this reckoning. 1731, Nov 16: The King gave the final order that, ‘I permit you to Baptise the women and children. Go ahead.’ chimAjI appa would soon put an end to this.

Background:

1731, Mar 20: Portuguese Viceroy informed the King of Portugal: ‘During our war with Marathas, we captured many women & children & we’re going to Baptise them.’

1715: An order was passed:- ‘Hindus shall be compelled to listen Christian doctrine.’ This law led to mass exodus of Hindus from the city of Goa.

Details

काञ्ची ४२ जगद्गुरु श्री-ब्रह्मानन्दघनेन्द्र सरस्वती २ आराधना #१०४४

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4079 (Kali era).
Then Narasambhaṭṭa, son of Subrahmanya, having been initiated by Gaṅgādhara got the appellation Brahmānandaghana held the preceptorship of the Pīṭha for twenty-eight years. This great preceptor merged in the Lord Ăśvara as He ws teaching the disciples the Brahmasūtra, bhāṣya etc. in the early morning of Aṣṭami of Kṛṣṇapakṣa in the month of Kārtika in the year Ăśvara.

सुब्रह्मण्यभवो नियम्य नरसम्भट्टोऽथ गङ्गाधराद्
ब्रह्मानन्दघनाभिधोऽधित धुरां द्व्यूनाः समास्त्रिंशतम्।
लिल्येऽधीश्वरम् ईश्वरोर्जबहुलाष्टम्याम् असौ सङ्गवे
घुष्यन्नेव हि सूत्रभाष्यविषयान् अन्तेवसद्भ्यः पटु॥८५॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ४९ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ३ आराधना #७७५

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4348 (Kali era).
Son of Chāyāvana Acyuta, He was Gurumūrthi by name (before initiation); having adorned the seat of Jagadguru for forty-seven years, He attained on the night of Kālāṣṭamī of the month Kārtika in the year Parābhava—the Supreme state denoted by the term Paramātman.

छायावनाच्युतसुतो गुरुमूर्तिनामा स्थित्वा जगद्गुरुपदे छवि(४७)वर्षकालम्।
प्राप्तोऽपराभवपदं स पराभवोर्जकालाष्टमीनिशि पदं परमात्मसंज्ञम्॥९६॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ५८ जगद्गुरु श्री-आत्मबोधेन्द्र सरस्वती आराधना #३८४

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4739 (Kali era).
Viśveśvara was the son of Viśvamakhindra; resorting to the fact of Paraśivārya, known as Navaśaṅkara from the first preceptor toured all places successfully, from Setu (Rāmeśvaram) to Sītāgiri (Himalayas). Since He possessed intellect more than anyone in the Universe, men of wisdom call him Viśvādhika and Navaśaṅkara. His erudition in composing works such as Rudra bhāṣya is beyond words—immeasurable. The preceptor Viśvādhikendra carrying out the responsibilities of preceptor for fifty-two years, (later) handing over the responsibilities to Bodhendrārya, and proceeding in southern direction reached eternal abode, meditating on Lord Śiva with the crescent moon in the crown, on the banks of river Garuḍa on the eighth day of the black fortnight in the month of Tulā of the year Ăśvara. This preceptor Śrī Navaśaṅkara residing on the banks of river Tridaśa was revered by eminent men, departed in the southern direction and attained siddhi on the banks of river Garuḍa after handing over the responsibilities to the disciple Śrī Bhagavannāma Bodhendra.

वृद्धाचलप्रभवविश्वमखीन्द्रसूनुर्विश्वेश्वरः परशिवार्यपदं प्रपन्नः।
आसेतुशीतगिरि कल्पितजैत्रयात्र आद्यात् स शङ्करगुरोरतिहृद्य आसीत्॥६॥
विश्वाधिकस्वधिषणत्वत एनमाहुर्विश्वाधिकेन्द्रम् अनघा नवशङ्करं च।
श्रीरुद्रभाष्यमुखभूरितरप्रबन्धसन्धानकौशलम् अमुष्य किमप्यमेयम्॥७॥
द्वापञ्चाशतम् उद्वहन् गुरुधुराम् अब्दानवाच्यां दिशि प्रस्थाने गरुडापगातटभुवि प्रापत् पदं शाश्वतम्।
बोधेन्द्रार्यविसृष्टविष्टरधुरो विश्वाधिकेन्द्रस्तुलाकृष्णाष्टम्यहनीश्वरे हृदि दधत् सोमार्धचूडामणिम्॥८॥
—पुण्यश्लोकमञ्जरी

Details

कालभैरवाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Pradoṣaḥ/puurvaviddha).

Details

महादेवाष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Kārttikaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Very famously celebrated in Vaikom Mahadeva Temple.

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details