2021-11-28

कार्त्तिकः-08-24,सिंहः-पूर्वफल्गुनी🌛🌌◢◣वृश्चिकः-अनूराधा-08-13🌌🌞◢◣सहः-09-07🪐🌞भानुः

  • Indian civil date: 1943-09-07, Islamic: 1443-04-22 Rabīʿ ath-Thānī/ al-ʾĀkhir
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►29:30*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►22:03; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►

  • 🌛+🌞योगः — वैधृतिः►06:32; विष्कम्भः►28:57*; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलः►17:51; गरः►29:30*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.65° → 0.09°), मङ्गलः (16.66° → 16.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-79.01° → -78.12°), शुक्रः (-42.64° → -42.27°), शनैश्चरः (-62.75° → -61.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-11:56🌞️-17:36🌇
  • 🌛चन्द्रास्तमयः—12:51; चन्द्रोदयः—01:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:42; साङ्गवः—09:07-10:31; मध्याह्नः—11:56-13:21; अपराह्णः—14:46-16:11; सायाह्नः—17:36-19:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:02; प्रातः-मु॰2—07:02-07:48; साङ्गवः-मु॰2—09:18-10:03; पूर्वाह्णः-मु॰2—11:34-12:19; अपराह्णः-मु॰2—13:49-14:35; सायाह्नः-मु॰2—16:05-16:50; सायाह्नः-मु॰3—16:50-17:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:26; मध्यरात्रिः—22:40-01:13

  • राहुकालः—16:11-17:36; यमघण्टः—11:56-13:21; गुलिककालः—14:46-16:11

  • शूलम्—प्रतीची दिक् (►10:48); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details